पृष्ठम्:भट्टिकाव्यम्.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO V ]
43
 

लक्ष्मीः कुलटेव कुतूहलात् ।
अन्तिकेऽपि स्थिता पत्युश्छलेनाऽन्यं निरीक्षते ॥ १७ ॥

योषिवृन्दारिका यस्य दयिता हंसगामिनी ।
दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला ॥ १८ ॥

नाऽऽस्यं पश्यति यस्तस्य निंस्ते दन्तच्छवं न वा ।
संशृणोति न चवतानि मिथ्याऽऽसौ विहितेन्द्रियः॥ १९ ॥

सारोऽसाविन्द्रियार्थाम यस्याऽसौ तस्य नवयुः।
तल्पे कान्ततरैः साधु मन्येऽहं धिङ् निमज्जथुम् ॥ २० ॥

न तं पश्यामि यस्याऽसौ भवेन्नोवेजया मतेः ।
त्रैलोययेनाऽपि विवस्वं तां क्रीत्वा सुकृती भव ॥ २१ ॥

नैवेद्राणी न रुद्राणी न सनावी न रोहिणी ।
वरुणानी न काऽनार्या तस्याः सीमन्तिनी समा’ ॥ २२ ॥


 17. Riches (Laksmi) though seated in the vicinity of her husband looks at another (man) under (some) pretext, like a prostitute, desirous of union with him, out of curiosity.

 18. (Rama's) beloved wife is the most virtuous of young women, walking (gracefully) like a swan, slender like the stalk of dirva grass, and having a (broad) girth like that of a banyan tree.

 19. He who neither beholds her face, nor kisses her lip, nor hears her remarks is endowed with senses in vain.

 20. She is the (very) essence of the objects of the senses; happiness is (only) his to whom she belongs ; plunging into the bed with any other lovely lady is, I think, despicable.

 21 . I do not behold anyone to whose mind she would not be an agitator; be blessed by acquiring her at the cost of even the three worlds.

 22. Not even Saci, nor Parvati, nor Satarupa, nor Rohini, nor the wife of Varuna, nor the spouse of Agni is as attractive as she.”