पृष्ठम्:भट्टिकाव्यम्.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XIX ]
303
 

स्नानीयैः स्नापयेताऽऽशु रथैलिम्पेत वर्णकैः ।
अलङ्कुर्यात रत्नैश्च रावणाहं वै शाननम् ॥ ११ ॥
 
वासयेत सुवा सोभ्यां मेध्याभ्यां राक्षसाधिपम् ।
ऋत्विक् स्रग्विणमाबध्यात् प्राङ्मूर्धानं मृगाजिने ॥ १२ ॥

यज्ञपात्राणि गात्रेषु चिनुयाच्च यथाविधि ।
जुहुयाच्च हबिवं ह्र गायेयुः साम सामगाः ” ॥ १३ ॥

गत्वाऽथ ते पुरीं लङ्कां कृत्वा सर्व यथोदितम् ।
समीपेऽभ्याहतेः सास्राः प्रोक्तवन्तो विभीषणम् ॥ १४ ॥

'कृतं सर्वं यथोद्दिष्टं कर्तु' वह्निजलक्रियाम् ।
प्रमतेथा महाराज ! सह सर्वैः स्वबन्धुभिः ॥ १५ ॥

अज्ञवन्नोत्सहेथाः कि धया धीरस्वमच्युतम् ।
स्थेया: कार्येषु ' बन्धूनां हेयाः शोकोद्भवं तमः ॥ १६ ॥


 11 . ‘Promptly bathe Ravana with bathing materials, smear (him) with attractive unguents and embellish him with jewels worthy of Ravana.

 12 . May you perfume the lord of demons with excellent holy scents; let the priests place him wearing a garland, head eastwards, on a deerskin.

 13. May he place, as per prescriptions, the sacrificial utensils on his limbs and offer an oblation in fire. Let the Sama reciters chant Sama hymns.'"

 14. Thereafter, having gone to the city of Lanka and having done everything as per instructions, they, with tears, spoke to Vibhisapa, when the final oblation was nearby.

 15. "Everything is done as ordered : Oh great king, may you, with all your relatives exert to perform the cremation and the water-offering

 16. "Why do you, likene ignorant person, not get ready: