पृष्ठम्:भट्टिकाव्यम्.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
304
[ BHATTIKAVYA
 

नाऽवकल्प्यमिव, ग्लायेद् यत् कृच्छेषु भवानपि ।
न पृथग्जनवज्जातु प्रमुह्वत् पण्डितो जनः ॥ १७ ॥

यच्च यत्र भवांस्तिष्ठेत् तत्रऽन्यो रावणस्य न ।
यच्च यत्र भवान् सदेमहद्भिस्तद्विनाहतम् ॥ १८ ॥

ग्राश्चर्यं यच्च यत्र त्वां प्रबूयाम वयं हितम् ।
अपि साक्षात् प्रशिष्यास्स्वं कृच्छेष्विन्द्रपुरोहितम् ॥ १९ ॥

कामो जनस्य जह्यास्त्रं प्रमावं नैर्छताधिप !।
उत द्विषोऽनुशोचेयुवप्लवे किमु बान्धवाः ॥ २० ॥

स भवान् भ्रातृवद् रक्षेद् यथावदखिलं जनम् ।
न भवान् संप्रमुह्वोच्चेबाश्वस्युश्च निशाचरा:” ॥ २१ ॥


pick up excellent courage ; may you abide by (your) duty to (your) kinsmen and abandon the bewilderment (delusion) arising from grief.

 17. ‘‘This is inconceivable that you too should despond in calamities. A wise person should never be excessively stupified like an ordinary person.

 18. None else of Ravana's (men may stand) wherever and for whatever you may stand; and where and what you may despair ( get disheartened ) aboutis condemned by the magnanimous.

 19. It is strange that we have to tell you (as to) what is beneficial and where. For, in difficulty, you may (i.e., are able to) instruct (advise) even Brhaspati himself (in person).

 20. Oh lord of demons, it is the peoples will that you should abandon0 (this) lapse (from duty) ; even enemies may lament during (this) calamity; what then (of) kinsmen ?

 21 . If your majesty would not be stupified and your honour may protect all the people like your brethren, according to convention, then the demons may feel reassured."