पृष्ठम्:भट्टिकाव्यम्.pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
298
[ BHATTIKAVYA
 

केन संविद्रते नाऽन्यस्त्वतो बान्धववत्सलः।
विरौमि शून्ये, प्रोणमि कथं मन्युसमुद्भवम् ॥ २९ ॥

रोदिम्यनाथमात्मानं बन्धुना रहितस्त्वया ।
प्रमाणं नोपकाराणामवगच्छामि यस्य ते ॥ ३० ॥

नेदानीं शक्रयक्षेन्द्र बिभीतो न दरिद्रितः ।
न गवं जहितो दृप्तौ न विलश्नीतो बशानन ! ॥ ३१ ॥

स्वयाऽपि नाम रहिताः कार्याणि तनु मो वयम् ।
कुमंश्च जीवते बुद्धि, धिक् तृष्णां कृतनाशिनीम् ॥ ३२ ॥

तृणेहि देहमात्मीयं त्वं वाचं न वदासि चेत् ।
द्राघयन्ति हि मे शोकं स्मर्यमाणा गुणास्तव ॥ ३३ ॥

उन्मुच्य स्रजमात्मीयां मां स्रजयति को हसन् ।
नवयस्यासनं को मे कहि मे वदति प्रियम् ॥ ३४ ॥


 29. Who do not know well that there is none more affectionate to (his) kinsmen, than you ? I lament in void. How may I conceal the uprise of grief ?

 30. I lament my orphaned self, (being) separated from my brother, that you, for whose obligation I know no measure.

 31. Now Indra and Kubera do not fear, nor become poor, nor give up (their) vanity. Oh Ravana, the two arrogant ones do not worry (get distressed)

 32 . Indeed, separated even from you, we carry on our activity and have the intention to live ; fie upon ungrateful greed.

 33 . If you do not give me a word (speak to me), I shall destroy my body ; for (the reason of their) being remembered, your virtues aggravate my grief.

 34. ‘‘Who, having removed his own garland, will garland me, smiling ? Who will pull my seat closer ; who will speak delightful (words) to me (and when ) ?