पृष्ठम्:भट्टिकाव्यम्.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XVIII ]
297
 

शक्त संस्वजते शको गोपायति हरि: श्रियम् ।
देवबन्ध प्रमोदन्ते चित्तीयते घनोदयाः ॥ २३ ॥

बिभ्रत्यस्त्राणि सामर्षी रणकाम्यन्ति चाऽमराः।
चकासति च, मांसादां तथा रथेषु जाग्रति ॥ २४ ॥

चञ्चयंतेऽभितो लङ्कामस्मांश्चाऽप्यतिशेरते
भूमयन्ति स्वसामथ्र्य कोfत नः कनयन्ति च ॥ २५ ॥

विशो व्यश्नुवते वृष्तास्रवत्कृतां जहति स्थितम् ।
क्षोवयन्ति च नः क्षुद्रा हसन्ति त्वां वियद्गतम् ॥ २६ ॥

शमं शमं नभस्वन्तः पुनन्ति परितो जगत ।
उज्जिहीर्षे महाराज ! त्वं प्रशान्तो न कि पुनः ॥ २७ ॥

प्रणति शोकश्चितं मे सर्वं संशाम्यतीव मे ।
प्रमष्ट दुःखमालोकं मुञ्चाम्यूजं त्वया विना ॥ २८ ॥


 23. ‘Indra wields (his) Sakti , visnu protects Laksmi, the captive goddesses rejoice and the eminences of the clouds become variegated.

 24 . The enraged gods wield weapons and wish for a battle; they blaze and are also wakeful (watchful) about the weak spots of the demons.

 25. "They ride intentionally around Lanka and outdo us; they augment their strength and lessen our reputation

 26. ‘Puffed up with pride, they occupy the quarters, give up the limitations laid down by you ; and (those) mean ones will call us mean and jeer at you who have fallen into disaster.

 27. Calming down incessantly, the winds purify the world all around . Why do you, oh great king, (though) dead (calmed) not get revived again ?

 28. ‘‘Grief envelopes my mind; my spirit, as though, ebbs; affiliction obliterates light ; without you I lose (my) prowess,