पृष्ठम्:भट्टिकाव्यम्.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XVIII ]
299
 

न गच्छामि पुरा लङ्कामायुबव् दधाम्यहम् ।
कवा भवति मे प्रीतिस्त्वां पश्यामि न चेदहम् ॥ ३५ ॥

ऊध्र्वे म्रिये मुहूर्ताद्धि विह्वलः क्षतबान्धवः ।
मग्ने स्म हितमाख्यामि न करोमि तवाऽप्रियम्’ ॥ ३६ ॥

अन्त:पुराणि पौलस्त्यं पौराश्च भृशदुःखिताः ।
संश्रत्य स्माऽभिधावन्ति हतं रामेण संयुगे ॥ ३७ ॥

मूर्धजान् स्म विलुञ्चन्ति क्रोशन्ति स्माऽतिविह्वलम् ।
प्रधीयन्स्युपकाराणां मुहुर्भर्तुः प्रमन्यु च ॥ ३८ ॥

रावणस्य नमन्ति स्म पौराः सस्रा रुदन्ति च ।
भाषते स्म ततो रामो वचः पौलस्त्यमाकुलम् ॥ ३९ ॥

‘वातुः स्थातुद्वषां मूर्धिन यष्टुस्तर्पयितुः पितृन् ।
युद्धाभग्नविपन्नस्य कि दशास्यस्य शोचसि ॥ ४० ॥


 35. ‘‘So long as I sustain my life, I shall not, in future, go to (the city of) Lanka ? When can I have delight if I do not see you ?

 36. In over a muhurta shall I die, I who am afflicted and whose kinsmen are killed. In (my) counsel, I had told (what was) beneficial; I did nothing undesirable to you.”

 37. Having heard (of) Ravana to have been killed by Rama in battle, the ladies of the harem and the excessively grief-sticken citizens ran (to the battle-field).

 38. (The wives) pulled out (their) hair, wept in extreme distress and incessantly recollected the obligation of (their) husband, with enhanced grief.

 39. The citizens saluted Ravana and wept with tears. Thereafter Rama addressed a speech to the distressed Vibhisana :

 40. Why do you lament the charitable sacrificer who trampled over the heads of his enemies, who invariably satiated