पृष्ठम्:भट्टिकाव्यम्.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
294
[ BHATTIKAVYA
 

प्राज्ञस्तेजस्विनः सम्यक् पश्यन्ति च वदन्ति च ।
तेऽवज्ञाता महाराज ! क्लास्यन्ति विरमन्ति च ॥ ६ ॥

लेढि भेषजवन्नित्यं य: पथ्यानि कटम्यपि ।
तदर्थ सेवते चाऽऽप्तान कदाचिन्न स सीदति ॥ ७ ॥

सर्वस्य जायते मान स्वहिताच्च प्रमाद्यति ।
वृद्धौ भजति चाऽपथ्यं नरो येन विनश्यति ॥ ८ ॥

दृष्टि प्रायो गुणेभ्यो यन्न च स्निह्यति कस्यचित् ।
वैरायते महद्भिश्च शीयते वृद्धिमानपि ॥ ९ ॥

समाश्वसिमि केनाऽहं कथं प्राणिमि दुर्गतः।
लोकत्रयपतिव्रता यस्य मे स्वपिति क्षितौ ॥ १० ॥


is unwholesome in future. Riches do not accrue to him who listens from them (only) to the agreeable."

 6. The brilliant and intelligent perceive properly and (then) speak out. (When) disregarded, they, oh great King, get depressed and indifferent.

 7. He who always enjoys (consumes), beneficial (advice), like medicine, though bitter and, for that purpose, resorts to well-wishers, never perishes.

 8. ‘In prosperity, everybody breeds pride, commits mistakes regarding ones own welfare and resorts to the unwholesome. On that account a man perishes.

 9. Even a prosperous (person) suffers a downfall if he mostly hates virtues, does not cherish anybody and harbours enmity towards the great

 10. "By whom may be reassured, whose brother, the lord of the three worlds, lies (dead) on the ground ? How may I, ill-fated, live ?