पृष्ठम्:भट्टिकाव्यम्.pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XVIII ]
295
 

अहो जगत कृच्छेषु देवं यद् वलभिज्जितः ।
लुठन्ति भूमौ क्लिद्यन्ति बान्धया मे स्वपन्ति च ॥ ११ ॥

शिवाः कुष्णन्ति मांसानि भूमिः पिबति शोणितम् ।
दशग्रीवसनाभीनां समदन्यामिषं खगाः ॥ १२ ॥

येन पूतक्रतोमूर्डिन स्थीयते स्म । महाहवे ।
तस्याऽपीन्द्रजितो दैवाद् ध्वांक्षीः शिरसि लीयते ॥ १३ ॥

स्वर्भानुर्भास्करं ग्रस्तं निष्ठीवति कृताह्निकः ।
अभ्युपैति पुनीत रामग्रतो न कश्चन ॥ १४ ॥

त्वमजानन्निवं राजनीडिषे स्म स्वविक्रमम् ।
वातुं नेच्छसि सीतां स्म विषयाणां च ने शिषे ॥ १५ ॥

मस्त्रे जातु वदन्त्यज्ञस्त्वं तानप्यनुमन्यसे ।
कथं नाम भवांस्तत्र नाऽवेति हितमात्मनः ॥ १६ ॥


 11. Alas ! Fate wakes up during difficulties; for, the defeaters of Indra, my kinsmen, roll, get drenched and sleep on the ground.

 12. Jackals pull out the flesh, the earth sucks the blood (and) birds feast on the meat of the couterine brothers of Ravana.

 13. ‘Due to Fate, crows are roosting on the head of even that Indrajit by whom, in a great battle, (his) foot was laid on the head of Indra.

 14. "Rahu who has finished his daily meal (routine), spits out the swallowed Sun ; (but) none eclipsed by Rama attains prosperity again.

 15. "Unaware of this, you, Oh King, used to eulogise your own valour, did not desire to give back Sita and did not exercise control on (your) passions.

 16. "Sometime, ignorant persons speak to you in counsel and you approve of them ; how indeed do you not understand your own welfare therein (in those matters) ?