पृष्ठम्:भट्टिकाव्यम्.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ अष्टादशः सर्गः

व्यश्नुते स्म ततः शोको नाभिसम्बन्धसम्भवः ।
विभीषणमसाव च रोदिति स्म । दशाननम् ॥ १ ॥

‘‘भूमौ शेते दशग्रीवो महार्हशयनोचितः ।
नेक्षते विह्वलं मां च न मे वाचं प्रयच्छति ॥ २ ॥

विपाकोऽयं दशग्रीव ! संदष्टोऽनागतो मया ।
स्वं तेनाऽभिहितः पथ्यं कि कोपं न नियच्छसि ॥ ३ ॥

भजन्ति विपदस्तऐमतिक्रामन्ति सम्पदः ।
तान् महास्नाऽवतिष्ठन्ते ये मते न्यायवादिनाम् ॥ ४ ॥

अपथ्यमायतौ लोभानामनन्त्यनुजीविनः।
प्रियं, शृणोति यस्तेभ्यस्तमृच्छन्ति न सम्पदः ॥ ५ ॥


NOW CANTO XVIII

 1. Then the grief that had its origin in couterine relation ship, greatly enveloped Vibhisana. He loudly bewailed Ravana.

 2. Accustomed to a very costly bed, Ravana lies on the ground ; he does not look at my distressed self, nor address a word.

 3. ‘(When) this consequence had not (yet) come, Oh Ravana, (it) was fully foreseen by me ; on that account, you were told beneficial things; why did you not dispel (your) anger ?

 4. Misfortunes soon overtake and riches bypass those who, through vanity, do not abide by the opinion of those that speak out what is just."

 5. Dependents, through avarice , consent to that which

293