पृष्ठम्:भट्टिकाव्यम्.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
279
[ BHATTIKAVYA
 

सनत्स्याम्यथवा योधं न कोष्ये सत्वहीनवत् ।
अद्य तप्स्यन्ति सदा भूः पास्यत्यरिशोणितम् ॥ २९ ॥

आकक्ष्यामि यशः शलूनपनेष्यामि कर्मणा ।
अनुभबिष्यते शोको मैथिल्याऽऽद्य पतिक्षयात् ॥ ३० ॥

मन्तू यिष्यति यक्षेन्द्रो वल्गूयिष्यति नो यमः ।
ग्लास्यन्त्यपतिपुत्राश्च वने वानरयोषितः ॥ ३१ ॥

सुखं स्वस्यन्ति रक्षांसि भ्रमिष्यन्ति च निर्भयम् ।
न बिक्रोक्ष्यन्ति राक्षस्यो नरांश्चाऽत्स्यन्ति हषिता: ॥ ३२ ॥

प्राङ् मुहूर्तात् प्रभातेऽहं भविष्यामि ध्रुवं सुखी ।
आगामिनि ततः काले यो द्वितीयः क्षणोऽपरः ॥ ३३ ॥

तत्र जेतं गमिष्यामि त्रिदशेन्द्रं सहामरम् ।
ततः परेण भूयोऽपि लङ्गमेष्याम्यमरसर:” ॥ ३४ ॥


 29. Or I shall brace up for fighting (and) not bewait like a dis-spirited (person). Today the carnivorous animals will be gratified, the earth will drink blood.

 30. ‘‘I shall wrench fame, repel the enemies with my activity. Toady Sita will be made to experience grief on account of the destruction of (her) husband.

 31. The lord of the Yaksas will be depressed; Yama will not rejoice; and the young wives of the monkeys will despond devoid of husbands and sons.

 32. The demons will sleep happily and move about fear lessly; the demonesses will not weep and be exalted that they will eat men.

 33. Before the (close of the first) mudurta in the morning. I shall definitely be happy (by killing Rama). Then during what (will be the next second moment (muhurta) in the time to come.

 34. —‘therein I shall proceed to vanquish the lord of the gods, along with the gods ; with the next morment (nuhurta) thereafter I shall once again return to Lanka, free of anger.’’