पृष्ठम्:भट्टिकाव्यम्.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XVI ]
271
 

तमेवंवादिनं वा मूढमिन्द्रजित् समुपागतः ।
"युयुत्सिध्येऽहमित्येवं वदन् रिपुक्षयङ्करः ॥ ३५ ॥

‘नाऽभिज्ञा ते महाराज ! जेष्यावः शक्रपालितम ।
दप्तदेवगणाकीर्णमायां सह सुरालयम् ॥ ३६ ॥

नाऽभिज्ञा ते सयक्षेत्रं भङ्क्ष्घावो यद् यमे बलात् ।
रत्नानि चाऽऽहरिष्यावः प्राप्स्यावश्च पुरीमिमाम् ॥ ३७ ॥

एष पेक्ष्याम्यरीन् भूयो न शोचिष्यसि रावण !।
जगद द्रक्ष्यसि नीरामसवगाहिष्यसे विशः ॥ ३८ ॥

सहभुस्यः सुरावासे भयं भयो विधास्यसि ।
प्रगंस्यत्यद्य देवेन्द्रस्त्वां वक्ष्यति स सन्नतिम् ॥ ३९ ॥

भेष्यते मुनिभिस्चत्तस् त्वमधिष्ठस्यसि द्विषः ।
ज्ञास्येऽहमद्य संग्रामे समस्तैः शूरमानिभिः ॥ ४० ॥


 35. To the infatuated one speaking thus, came Indrajit, fearful to the enemy, saying thus, I wish to fight.

 36 . ‘‘Oh great King, don't you have the recollection that we two together conquered the abode of the gods protected by Indra and thronged by haughty hosts of gods ?

 37 . Don't you have the recollection that we two forcibly broke up Yama, along with the lord of the Yaksas, and snatched away jewels and reached this city ?

 38. "Here, I shall crush the enemies; you will never lament again, Oh Ravana ; you will see the world bereft of Rama and pervade the quarters.

 39. "Along with dependents, you will again instil fear in the residence of the gods. Today the King of the gods will surrender and he will announce his salutation to you.

 40. “Fright for you will be entertained by the sages ; you will overpower enemies. Today, in the battle, I shall be tested by all those who falsely regard themselves as brave.