पृष्ठम्:भट्टिकाव्यम्.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XIV ]
233
 

सा जुगुप्सान् प्रचक्रेऽसून् जगहें लक्षणानि च ।
बेहभाञ्जि, ततः केशान् लुलुञ्च, लूलठ मुहुः ॥ ५९ ॥

जग्लो दध्यौ वितस्तान, क्षणं प्राण न, विव्यथे ।
दैवं निनिन्द चक्रन्द देहे चाऽतीव मन्युना ॥ ६० ॥

आश्वासयाञ्चकाराऽथ त्रिजटा तां निनाय च ।
ततः प्रजागराञ्चक्रुर्वानराः सविभीषणाः ॥ ६१ ॥

चिचेत रामस्तत् कृच्छ्मोषाञ्चक्रे शुचऽऽथ सः ।
मन्युश्चास्य समापिष्ये विरुराव च लक्ष्मणम् ॥ ६२ ॥

समीहे मर्तुमनघं तेन वाचाऽऽखिलं बलम् ।
अपपृच्छे च सुग्रीवं स्वं देशं विससर्ज च ॥ ६३ ॥

आबिदेश स किठिकन्धां राधव नेतुमद्भवम् ।
प्रतिजज्ञे स्वयं चैव सुग्रीवो रक्षसां वधम् ॥ ६४ ॥


 59. She got nauseated with her life and censured the (auspicious) signs existing on her person ; then (she) tore off her hair and rolled down again and again.

 60. She wearied (herself), worried, screamed, stopped breathing for a moment, grieved, blamed Fate, wailed and burnt with excessive grief.

 61. Then Trijata consoled (her) and took her away. Thereafter the monkeys along with Vibhisapa kept awake.

 62. Rama felt that agony ; thereupon he burnt with grief ; and his anger waxed and he called (out for) Laksmana.

 63. He wished to die ; the whole army was honoured by him with words; and he took leave of Sugriva and dismissed him to his land.

 64. He (Sugriva) ordered Aigada to carry the two Raghu princes to Kiskindha ; Sugriva also vowed to kill the demons by himself.