पृष्ठम्:भट्टिकाव्यम्.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
234
[ BHATTIKAVYA
 

"नागास्त्रमिदमेतस्य विपक्षस्ताक्ष्यंसंस्मृति:” ।
विभीषणाविति श्रुत्वा तं निदध्यौ रघूत्तमः ॥ ६५ ॥

ततो विजघटे शलरुद्वलं पुप्लुवेऽम्बुधि: ।
वृक्षेभ्यश्चुच्युते पुष्पै विरेजुर्भासुरा दिशः ॥ ६६ ॥

जगाहिरेऽम्बुधि नागा ववौ वायुर्मनोरम: ।
तेजांसि शंशमाञ्चक्रुः शरबन्धा विशिश्लिषुः ॥ ६७ ॥

श्रुजि रेडक्षतबद योधा लेभे संज्ञां च लक्ष्मणः ।
विभीषणोऽपि बभ्रजे गरुत्मन् प्राप चान्तिकम् ॥ ६८ ॥

संपस्पर्शाथ काकुत्स्थौ जज्ञाते तो तौ गतव्यथौ ।
तयोरात्मनमाचख्यौ ययौ चाथ यथागतम् ॥ ६९ ॥

स्वेनुस् तित्विषुर् उच्चमुर् उच्च खनुः पर्वतांस्तरून् ।
वानरा वद्वसश्चाऽथ संग्रामं चाऽऽशशासिरे ॥ ७० ॥


 65. Having heard from Vibhisapa (that) this is serpent missile and its counter remedy is the remembrance of Garuda ,’’ the excellent Raghu Prince meditated upon him .

 66. Then the mountains burst; the ocean flooded across the shore ; flowers fell down from the trees ; and the radiant quarters shone brightly.

 67. The serpents plunged into the ocean; wind pleasurable to the mind blew; lustre got mellowed (and) the bonds of the arrows got loosened.

 68. The warriors shone as if uninjured and Laksmana regained consciousness. Vibhisana too glittered and Garuda came near.

 69. Then he touched the two Kakutstha princes ; they became devoid of agony; (he) announced himself to them and departed just as he had come.

 70. The monkeys shouted, glittered, exerted, dug up