पृष्ठम्:भट्टिकाव्यम्.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
232
[ BHATTIKAVYA
 

ध्वजानुबुधुवुस्तुङ्गन् मांसं चेमुर्जगुः पपुः ।
कामयाञ्चक्रिरे कान्तास्ततस्तुष्ट निशाचराः ॥ ५३ ॥

वधायाञ्चक्रिरे रामं सीतां राज्ञश्च शासनात् ।
तस्यामिमीलतुनॅनेललुठे पुष्पकोबरे ॥ ५४ ॥

प्राणा बध्वंसिरे, गात्रं तस्तम्भे च प्रिये हते ।
उच्छधस चिराद् दीना रुरोद सौ ररास च ॥ ५५ ॥

'लौहबन्धैर्ब बन्धे नु, वव्रण कि विनिर्ममे ।
मनो मे, न विना रामाद्यत् पुस्फोट सहस्रधt ॥ ५६ ॥

उत्तेरिथ समुद्रं स्वं मदर्थेऽरीन जिहसिथ ।
ममर्थं चाऽतिघोरां मां धिग् जीवितलघूकृताम, ॥ ५७ ॥

न जिजीवासुखी तातः प्राणता रहितस्त्वया ।
मृतेऽपि त्वयि जीवनस्य कि मयाणकभार्यया ॥ ५८ ॥


 53. Thereafter the delighted demons hoisted lofty flags, ate meat, sangdrank (and) longed for their sweethearts.

 54. And (they) showed Rama to Sita, at the command of the King. Both her eyes got shut and she rolled down in the interior of the Puspaka.

 55. The dear Rama being slain, her life-breaths perished and body stiffened. That miserable (Sita) heaved, wept and screamed for long.

 56. "Is my heart caged in iron fetters or is it fashioned out of adamant since it did not burst into a thousand pieces in the absence of Rama ?

 57. For my sake you crossed the ocean, killed the enemies and perished ! Fie upon me, excessively wicked, rendered lowly (despicable) by life.

 58. ‘Deprived of you (who were) alive, (thy) unhappy father did not survive ; What (use) is (your) accursed wife living, even while you are dead.'