पृष्ठम्:भट्टिकाव्यम्.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XIV ]
225
 

गजानां प्रवदुः शारीन् कम्बलान् परितस्ततः ।
तेनुः कक्षां ध्वजांश्चैव समुच्छिश्रियुच्छिखान् ॥ ११ ॥

विशिश्वासयिषांचक्रुरालिलिङ्गुश्च योषितः ।
आज त्रुर्मुध्नि बालांश्च चुचुम्बुश्च सुतप्रियाः ॥ १२ ॥

गम्भीरवेदिनः संज्ञा गज जगृहुरक्षताः।
ववृधे शुशुभे चैषां मयो, हृष्टैश्च पुष्लुवे ॥ १३ ॥

मृगाः प्रबक्षिणं सत्रः शिवाः सम्यग् ववाशिरे ।
अवामः पुस्फुरे बेहैः प्रसेदे चित्तवृत्तिभिः ॥ १४ ॥

प्राच्यमाञ्जिहिषांच प्रहस्तो रावणाज्ञया ।
द्वारंररङ्गसुर्यास्यं महापर्वमहोदरौ ॥ १५ ॥

प्रययाविन्द्रजित् प्रत्यगियाय स्वयमुत्तरम् ।
समध्यासिसिषांचक्रे विरूपाक्षः पुरोदरम् ॥ १६ ॥


 11. (They) loaded elephants with arms, spread over blankets, fastened belly-straps and hoisted banners with their flaps rising up.

 12. (They) wished to create confidence in and embraced the young wives; and, fond of their sons, (they) smelt the children on their head and kissed them.

 13. The elephants which could feel injuries, accepted the suggestions given without being hurt; and their ichor increased and glittered and, overjoyed, (they) jumped.

 14. The deer paraded rightward; jackals howled auspiciously; (their ) bodies throbbed and their mental dispositions were pleased.

 15. By the command of Ravana, Prahasta desired to march to the eastern gate. Mahaparsva and Mahodara appro ached the southern gate.

 16. Indrajit went to the western gate. (Ravana) himself proceeded to the northern gate. Virupaksa wished to remain at the centre of the city.

Bhatti-15