पृष्ठम्:भट्टिकाव्यम्.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
224
[ BHATTIKAVYA
 

हया जिहे घिरे हर्षाद् गम्भीरं जगजुर्गजाः।
संत्रस्ताः करभाष् रेटुश्चुकुवुः पतिपङ्क्तयः ॥ ५ ॥

तुरङ्गः पुस्फुटुम्नताः पुस्फुरुवृषभाः परम ।
नार्यश्चुक्षुभिरे मम्लुर्मुमुहुः शुशुचु पतीन् ॥ ६ ॥

जगजुजहृषुः शूरा रेजुस्तुष्टु विरे परे: ।
बबन्धुरङ्गुलित्राणि सन्नेहुः परिनिर्ययः ॥ ७ ॥

धनूष्यारोपयाञ्चक्रुरारुहू रथादिषु ।
असीनुद्ववृहुदीप्तान् गुर्वाच्चिक्षिपुगंदाः ॥ ८ ॥

शलानि भ्रमयाञ्चक्रबाणानाददिरे शुभान् ।
भ्रमुश्चुकुदिरे व रेसुववल्गुश्च पदातयः ॥ ९ ॥

समुत्पेतु कशाघातं रश्स्याकर्षेर्ममङ्गिरे ।
अश्वाः प्रदुद्रुवुभंक्षे रक्तं निजगत: अमे ॥ १० ॥


 5. The horses neighed through joy, the elephants trumpeted deeply, the frightened baby elephants cried aloud and rows of foot-soldiers hummed.  6. The frightened horses ran helter-skelter; bulls became extremely restless , women got agitated, became wearied and unconscious and lamented for their husbands.  7. The brave shouted, rejoiced, blazed, were praised by others, fastened finger-thimbles, put on armour, marched out  8. -strung (their) bows, ascended (their) chariots, flourished (their) swords and hurled aloft (their) maces.  9. The foot-soldiers whirled (their) spikes, picked up radiant arrows, moved about, jumped, shouted and ran fast.  10. The horses leapt up on account of whip-lashes, looked attractive at the pulling of the reins, ran fast on being unleashed and drank (licked) (their own) blood on exhaustion.