पृष्ठम्:भट्टिकाव्यम्.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतदशः सर्गः

( तिङन्तकाण्ड: )

ततो दशास्यः स्मरबिद्लामा चारप्रकाशकृतशत्रुशक्तिः ।
विमोह्य मायामयराममूर्ती सीतामनीकं प्रजिघाय योळुम् ॥ १ ॥

कबूनथ । समादध्मुः , कार्णाभय। निजघ्निरे ।
वेणून् पुपूरिरे, गुञ्ज। जगजः करघट्टिताः ॥ २ ॥

बादयाञ्चक्रिरे ढचकाः पणव दध्वनुहंत: ।
काहलाः पूरयाञ्चक्रुः पूर्णाः पेराश्च सस्वनुः ॥ ३ ॥

मृदङ्गा धीरमास्वेनुर्हते स्वेने च गोमुखैः।
घण्टः शिशिञ्जिरे दीर्घ , जहदे पटहै ® शम् ॥ ४ ॥


NOW CANTO XIV

( 'Tiianta-kanda : Verbal forms )

 1. Thereafter, Ravana whose mind was affilicted by Cupid (passion) (and) to whom the might of the enemy was revealed by the spies, dispatched the army for fighting, after having beguiled Sita by means of Rama's head made by magic.

 2. Then (they) blew the conchs, beat the drums with drum-sticks and puffed the flutes, and the drums, that were struck with the hands, sounded.

 3. The tabours began to sound, the beaten drum resounded; they blew the kahalas, and the air-filled peras produced notes.

 4. The murdagas produced deep notes and music was produced by the gomukhas ; the bells tolled for long, and excessive noise was produced by the pataha drums.