पृष्ठम्:भट्टिकाव्यम्.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
226
[ BHATTIKAVYA
 

शभावं रामस्तत्सर्वं प्रतस्थे च ससैनिकः ।
विस्फारयांचकारास्त्रं बबन्धऽथ च बाणधी ॥ १७ ॥

ईक्षांचक्रेऽथ । सौमित्रिमनुजज्ञे बलानि च ।
नमश्चकार देवेभ्यः पर्णतल्पं ममोच च ॥ १८ ॥

चकासांचक्रुरुत्तस्थुनंदुरानशिरे दिशः ।
वानरा भूधरान् रेधुर्बभञ्जुश्च ततस्तरून् ॥ १९ ॥

ददाल भूर्नभो रक्तं गोउपदम् ववर्ष च ।
मृगाः प्रससृपुर्वामं खगश्चुकुबिरेऽशुभम् ॥ २० ॥

उल्का वदशिरे दीप्ता रुरुवश्चऽशिवं शिवाः।
चक्ष्ये च मही, राम: शशङ्के चाऽशुभागमम् ॥ २१ ॥

रावण: शुश्रुवान् शत्रुन् राक्षसानभ्युपेयुषः ।
स्वयं युयुत्सयांचक्रे प्राकाराने निषेबिवान् ॥ २२ ॥


 17. Rama heard all that and started, accompanied by (his) soldiers ; then (he) stretched his bow and fastened two quivers.

 18. Now, Rama looked at Laksmana and ordered about (his) troops ; (he) saluted the gods and abandoned the leaf-bed.

 19. Then the monkeys shone forth, got up, muttered, pervaded the quarters, dug out boulders and broke down trees.

 20. The earth cracked up and a cows foot-printful of blood rained; deer proceeded leftwards and birds hooted inauspiciously.

 21. Blazing meteors were sighted and jackals howled ominously ; the earth quaked and Rama suspected the advent of evil.

 22. Seated on the front of the rampart, Ravana who had heard that the enemies were desirous of attacking the demons, personally inspired them for fighting.