पृष्ठम्:भट्टिकाव्यम्.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XII ]
205
 

प्रमादवांस्त्वं क्षतधर्मवर्मा गतो मुनीनामपि शत्रुभावम् ।
कुलस्य शान्ति बहु मन्यसे चेत् कुरुष्व राजेन्द्र ! विभीषणोक्तम्” ॥ ६० ॥

घोषेण तेन प्रतिलब्धसंज्ञो निद्राविलाक्षः भूतकार्यसारः ।
स्फुरद्घनः साम्बुरिवाऽन्तरीक्षे वाक्यं ततोऽभाषत द्युम्भकर्णः ॥ ६१ ॥

'क्रियासमारम्भगतोऽभ्युपायो नृद्ध्यसम्पत् सहदेशकाला ।
विपत्प्रतीकारयुताऽऽर्थसिद्धिर्मन्त्राङ्गमेतानि वदन्ति पञ्च ॥ ६२ ॥

न निश्चितार्थं समयं च देशं क्रियाभ्युपायाविषु योऽतियायात् ।
स प्राप्नुयान् मन्त्रफलं, न मानी काले विपस्ने क्षणदाचरेन्द्र ! ॥ ६३ ॥

प्रधण्यं त्यजेन्मध्यगतोऽपि भानुः शैत्यं निशायामथवा हिमांशुः।
अनर्थमूलं भुवनावमानी मन्ये न मानं पिशिताशिनाथ ! ॥ ६४ ॥


stratagem of the gods, (viz., that with those (nails), he whose form was of a man-lion, tore up that (chest) !

 60 . "If you, possessed of insanity, have abandoned the righteous path and have attained enmity even with the sages, greatly prize peace to your family, Oh best of kings, do what is told by Vibhisana.

 61. Then Kumbhakarna who had regained wakefulness by that loud voice, whose eyes were turbid with sleep, who had heard the purport of the business, addressed a speech, like a watery cloud thundering in the sky :

 62. "They declare these five as the aspects of (good) counsel: the remedy inherent in the beginning of an action resources of men and materials, being with the (proper) place and time, being united with the counteraction against calamity, and the success of the objective.

 63. "He who does not transgress the objective, and time and place settled with due regard to the means of undertaking etc. would acquire the fruit of counsel, not an egotist (like you), oh lord of demons, when the time(for counsel)has already passed.

 64. "Even the sun that has risen to the meridian may