पृष्ठम्:भट्टिकाव्यम्.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
156
[ BHATTIKAVYA
 

प्रघनिषत रक्षांसि येनाऽऽप्तानि वने मम ।
न प्रहण्मः कथं पापं वव पूर्वापकारिणम् ॥ १०२ ॥

वेश्मान्तर्हणनं कोपान्मम शत्रोः करिष्यतः ।
मा कार्षीरन्तरयणं प्रयाणार्हमवेह्यमुम् ॥ १०३ ॥

प्रहीणजीवितं कुर्युर्ये न शत्रुमुपस्थितम् ।
याध्याया अपि ते लक्ष्म्याः कुर्वन्त्याशु प्रहपणम् ॥ १०४ ॥

कः कृत्वा रावणामर्षप्रकोपणमवद्यधीः ।
शक्तो जगति शक्रोऽपि कर्तुमायुःप्रगोपणम् ॥ १०५ ॥

वनान्तप्रचण: पापः फलानां परिणसकः।
प्रणिक्षिष्यति नो भूयः प्रणिद्याऽस्मान् मधून्ययम् ॥ १०६ ॥

हरेः प्रगमनं नाऽस्ति, न प्रभानं हिमद्वहः।
नाऽतिप्रवेपनं वायोर्मया गोपयिते वने ॥ १०७ ॥


 102 . ‘‘Say, how shall not kill this killer who wronged (me) first (and) by whom were slain, in the grovemy well wishing demons ?

 103. Do not create an obstacle for me who, through anger, will execute the enemy's spy (who has arrived) within the house. Know him to be fit for the last journey.

 104 . Those that do not render an enemy, that has arrived (by himself), devoid of his life, practise hastily the repudiation of riches, though (it be) justly (acquired).

 105. Having aroused excessively the intolerance of Ravana, who, (be he even Indra, is capable in this world of the protection of his life ?

 106. Moving about freely on the outskirts of the grove, that sinful one, the sucker of fruits, will never again touch the copious honey, after having trilled with us.

 107. ‘In the grove protected by me, there is no entry for