पृष्ठम्:भट्टिकाव्यम्.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO IX ]
155
 

सद्धर्षयोगिणः पादौ प्रणेमुस्निवशाद्विषः ।
प्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विषमतीः ॥ ९७ ॥

‘‘प्रबपाणि शिरो भूमौ वानरस्य वनच्छिदः” ।
आमन्त्रयत संक्रुद्धः समिति रक्षसां पतिः ॥ ९८ ॥

प्रण्यगादीत् - प्रणिधनतं घनः प्रणिनवन्निव ।
ततः प्रणिहितः स्वाऽथं राक्षसेन्द्रं विभीषणः ॥ ९९ ॥

‘‘प्रणिशाम्य दशग्रीव ! प्रणियातुमलं रुषम् ।
प्रणिजानीहि, हन्यन्ते दूत दोषे न सत्यपि ॥ १०० ॥

प्राणयतमरि प्रोचे राक्षसेन्द्रो विभीषणम् ।
‘प्राणिणिषुर्न पापोऽयं योऽभाङ्क्षीत् प्रमदावनम् ॥ १०१ ॥


 97. Escorting Hanuman, who outdid the intellect of the enemies, they bowed down at the feet of the enemy of the gods who was ever engaged in conflict.

 98. The highly enraged lord of the demons addressed the assembly thus : “I shall (cut and) throw on the ground the head of the monkey, the devastator of the grove."

 99. Then prompted by self-interest, Vibhisana, like a thundering cloud, remonstrated to the lord of the demons (Ravana) (who was) about to kill (Hanuman), (and said as follows).

 100. Be calm, Ravana ; enough of getting enraged. Understand well that messengers (emissaries) are never killed even if a crime be (committed by them)."

 101. The lord of the demons spoke to Vibhisapa who was desirous of saving the enemy's life, ‘This sinner who devastated the ladies' grove could not be desirous of living.