पृष्ठम्:भट्टिकाव्यम्.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO IX ]
145
 

ययाथ त्वं द्विषामन्तं भूयो यातासि चाऽसकृत् ।
शशक्थ जेतुं त्वं देवान् माया: सस्मर्थ संयति ॥ ४७ ॥

त्वं ससजिथ शस्त्राणि दद्रष्ठाऽरश्च दुःसहान् ।
शस्त्रैरादिथ | शस्त्राणि त्वमेव महतामपि ॥ ४८ ॥

स स्वं हनिष्यन् दुबैंड कप व्रज ममाऽऽज्ञया ।
मा नाऽञ्जी राक्षसीमयः प्रस्तावीर्यो न विक्रमम् ॥ ४९ ॥

मा न सवीर्महास्त्राणि मा न धावीररं रणे ।
वानरं मा न संयंसीव्र ज तूर्णसशङ्कित:” ॥ ५० ॥

अनंसीञ्चरणौ तस्य मन्दिराबिद्रजिद् व्रजन् ।
अवाप्य चाऽऽशिषस्तस्मावयासीत् प्रीतिमुत्तमाम् ॥ ५१ ॥


Ravana spoke to him ! "You roaming about in battles like a rutting elephant in the forest, you in battles,

 47. —"have reached the end (destruction) of the enemies and will achieve that more than once. You could vanquish the gods in battle by having remembered illusory magic.

 48. ‘‘You discharged weapons and confronted irresistible enemies; with your weapons, you eclipsed the weapons of even the great.

 49. "That you (shall now) go, by my command, to kill that evil-minded monkey. Not that you should not exhibit the demonic magic and not commence your valour ;

 50. --"And do not avoid discharging mighty missiles; do not refrain from harassing the enemy in the fight; do not avoid to capture the monkey; go quickly and undaunted.”

 51. (While) going out from the palaceIndrajit bowed at his feet and having secured blessings from him, he attained the highest delight.

Bhatti-10