पृष्ठम्:भट्टिकाव्यम्.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VIII ]
119
 

अपलापयमानस्य शठंस्तस्यऽभवन्मतिः ।
‘मिथ्या कारयते चारेघोषणां राक्षसाधिपः॥ ४४ ॥

गूहमानः स्वमहम्यमटित्वा मन्त्रिसं सवः।
न योऽपवमानस्य रावणस्य गृहं ययौ ॥ ४५ ॥

विशा द्योतयमानाविव्यनारीभिराकुलम् ।
श्रियमायच्छमानाभिर् इव उत्तमाभिरनुत्तमाम् ॥ ४६ ॥

नित्यमुच्छमानाभिः स्मरसम्भोगकर्मसु ।
जाननाभिरलं लीलकिकचितविभ्रमान् ॥ ४७ ॥

स्वं कर्म कारयन्नास्ते निश्चिन्तो या झषध्वजः।
स्याऽथं कारयमाणाभिपॅनोमयविमोहितान् ॥ ४८ ॥

कान्त स्वां बहमामभिर्यजन्तीभिः स्वविप्रहाम् ।
नेत्रैरिव पिबन्तीभिः पश्यतां चित्तसंहतीः ॥ ४९ ॥


 44. To him who was outwitting (his) enemies, the thought occurred—The king of demons renders the proclamation by the spies to be untrue.

 45. Concealing his greatness and after roaming over the residences of the ministers, he went to the house of Ravana who was reviling men ;

 46. -(the house) crowded by excellent divine damsels that illuminated the (ten) quarters and bore unparallelled beauty ;

 47. -(the damsels ) who were always enthusiastic in acts of sexual enjoyment, and who were amply conversant with (lovers' actions like) lila, kilakificita and vibhraa;

 48. -(the damsels) by making whom accomplish his task, Cupid rests carefree and who make young men, seduced by intoxication, fulfil their own purpose (of sex-enjoyment);

 49. - the damsels) who bore their own lustre, offered