पृष्ठम्:भट्टिकाव्यम्.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
120
[ BHATTIKAVYA
 

ता हनूमान् - पराकुर्वन्नगमत् पुष्पकं प्रति ।
विमानं मन्दरस्याह्नरनुकर्वविव श्रियम् ॥ ५० ॥

तस्मिन कैलाससंकाशं शिरःशृङ्ग भुजत्रुमम् ।
अभिक्षिपन्तमैक्षिष्ट रावणं पर्वतश्रियम् ॥ ५१ ॥

प्रवहन्त सवामोदं सुप्तं परिजनान्वितम् ।
मघोने परिमृष्यन्तमारभन्तं परं स्मरे ॥ ५२ ॥

व्यरमत् प्रधनाद यस्मत परित्रस्त: सहस्रदृक् ।
क्षणं पयं रमत्तस्य दर्शनान्मारुतात्मजः ॥ ५३ ॥

उपारसीच्च संपश्यन् वानरस्तं चिकीर्षितात् ।
रम्यं मेरुमिवाऽऽधूतकाननं श्वसनमिभि: ॥ ५४ ॥


their bodies which was drunk, as it were, with their eyes, by the hosts of the minds of onlookers.

 50. Ignoring them, Hanuman went to the arial vehicle Puspaka which imitated, as it were, the grandeur of the Mandara mountain.

 51. Therein he saw Ravana, resembling the Kailasa mountain with his peak-like head and (twenty) arms resembling trees, (and) humiliating the glory of the mountains ;

 52. -Ravana, asleep, ever bearing perfume waited upon by servants, enviable (even) to Indra and highly addicted to sex.

 53. Maruti was, for a moment, delighted at the sight of (Ravana), excessively frightened of whom Indra desisted from fighting.

 54. And, seeing him, as attractive as Meru with the waves of his breaths (flow of breezes) and moving faces (shaken forests), the monkey halted (for a moment) from his intention (of searching for Sita).