पृष्ठम्:भट्टिकाव्यम्.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VII ]
113
 

फलान्यावत्स्व चित्राणि परिक्रीडस्व सानुषु ।
साध्वनुक्रीडमानानि पश्य वृन्दानि पक्षिणाम् ॥ १० ॥

क्षणं भद्राऽवतिष्ठस्व तत प्रस्थास्यसे पुनः।
न तत् संस्थास्यते कार्यं दक्षेणोरीकृतं त्वया ॥ ११ ॥

त्वयि नस्तिष्ठते प्रतिस्तुभ्यं तिष्ठामहे वयम् ।
उत्तिष्ठमानं मित्रार्थे कस्त्वां न बहु मन्यते ॥ १२ ॥

ये सूर्यमुपतिष्ठन्ते मन्त्रैः सन्ध्याद्वयं द्विजाः ।
रक्षोभिस्तापितास्तेऽपि सिद्ध ध्यायन्ति तेऽधुन ॥ १३ ॥

अव्यग्रमुपतिष्ठस्व वीर ! वायोरहं सुहृत् ।
रविवतपतेऽत्यर्थमाश्वस्य मयि गम्यताम् ॥ १४ ॥

तीव्रमत्तपमानोऽयमशक्यः सोढमातपः ।
आTत्रान इव सन्दीप्तेरलातं सर्वतो मुहुः ॥ १५ ॥


 10. ‘Accept various fruits , sport on (my) crests, (and) observe the flocks of birds sporting merrily.

 11. “Dear friend, halt here for a moment ; you will set out again thereafter. The task that is undertaken by you (who are) competent, will not be delayed (or set aside).

 12 . Our love abides by you ; we declare to you (our intention). Who does not regard highly you (who are) striving for the sake of (your) friend ?

 13. ‘( Being ) tormented by the demons, the brahmins who propitiate with incantations the sun at the three (morning, mid-day and evening) prayers, now crave for your success.

 14. 'oh warrior, stay with us without agitation; I am a friend of the Wind; the sun is excessively scorching ; you may proceed after having rested on me.

 15. This sunshine, scorching severely, is impossible to be borne as if (it were) striking repeatedly all around with blazing fire-brands

Bhatti-8