पृष्ठम्:भट्टिकाव्यम्.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
114
[ BHATTIKAVYA
 

संशृणुष्व कपे ! मस्केः संगच्छस्व वनेः शुभैः ।
समारन्त ममाऽभीष्टाः सङ्कल्पास्स्वय्युपागते ।। १६ ॥

के नए संविद्रतेक वायोमैनाकाग्निर्यथा सखा ।
यत्नादुपाह्वये अतः संवयस्व विवक्षितम् ॥ १७ ॥

द्यामिवह्यमानं उ तमवोचद् भधरं कपिः ।
उपकुर्वन्तमत्यर्थ प्रकुर्वाणोऽनुजीविबवत् ॥ १८ ॥

'कुलभार्या प्रकुर्वाणमहं द्रष्टुं दशाननम् ।
यामि त्वरावान् शैलेन्द्र ! मा कस्यचिदुपस्कृथाः १९ ॥

योऽपचते वनात् सीतामधिचक्रे न यं हरिः।
विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम् ॥ २० ॥

विकुर्वे नगरे तस्य पापस्याऽद्य रघुद्विषः ।
विनेष्ये वा प्रियान् प्राणानु दानेष्येऽथवा यशः ॥ २१ ॥


 16. Please listen, Oh monkey; visit the beautiful forests of mine, you having arrived (and) my coveted intentions have come by (as it were) ! </poem>}}

 17. Who does not know that the Wind is the friend of Mainaka mountain ? Delighted, I invite you with effort. Speak out, you who (seems to have) desired to say (something).”

 18. Waiting upon it like a dependant, the monkey spoke to the extremely obliging mountain that wasas if, challenging the sky (through its lofty height).

 19. Oh Lord of MountainsI am going post-haste to meet Ravana (who is about to outrage (another's) wife of a noble family. (So) please do not overdo anything.

 20. Producing divers soundsI (shall) destroy the might of (Ravana) who overpowered Sita in the forest (and) whom Indra could not withstand.

 21. "I shall play havoc in the capital of that enemy