पृष्ठम्:भट्टिकाव्यम्.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
96
[ BHATTIKAVYA
 

कायं सारनिभं दृष्ट्वा वानराणां समागमम् ।
अवैलाशं वशास्यस्य निर्घत्तमिव राघवः ॥ ३३ ॥

ततः कपिसमाहारमेकनिश्चयमागतम् ।
उपाध्याय इवाऽऽयामं सुग्रीवोऽध्यापिप दिशाम् ॥ ३४ ॥

सजलाम्भोवसंरावं हनुमन्तं सहाङ्गदम् ।
जाम्बवं नीलसहितं चारुसह्याद्रमब्रवीत् ॥ ३५ ॥

‘‘यात यूयं यमभयं विशं नयेन दक्षिणाम् ।
चिक्षावैस्तोयविश्रवं तर्जयन्तो महोदधेः ॥ ३६ ॥

उन्नायानधिगच्छन्तः प्रद्रावंवंसुधभृताम् ।
वनाभिलावान् कुर्वन्तः स्वेच्छया चारुविक्रमाः ॥ ३७ ॥


 33. Having seen the concourse of the monkeys, Raghava felt that the task resembling (constituting) the quintessence (i.e., the recovery of Sita) by the destruction of Ravana was as good as accomplished.

 34. Then, he (Sugriva) explained to the monkey congre gation (the distribution of) the expanse of the quarters that had turned into a single mass.

 35. Then he spoke to Hanuman, whose thunder was like that of a cloud full of water and who was (sitting) with Aigada, and Jambavan whose fight was charming and who was sitting with Nila.

 36. "You go by means of expedients towards the southern direction, the abode of Yama, (you) subduing the watery thunder of the clouds with your cries.

 37. Oh (monkeys) of excellent valour, knowing (ascending with quick flights) the elevations of the mountains (and) executing the destruction of the forests at your (sweet) will;