पृष्ठम्:भट्टिकाव्यम्.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{RunningHeader|left=CANTO VII ]|right=95

( अथ निरधिकारकृतः )

राघवस्य तत कार्यं कारुर्वानरपुङ्गवः ।
सर्ववानरसेनानाम् अवगमनमादिशत ॥ २८ ॥

‘बयमधैव गच्छामो राम द्रष्टुं त्वरान्विताः ।
कारका मित्रकार्याणि सीतालाभाय” सोऽब्रवीत् ॥ २९ ॥

ततः कपीनां सङ्गता हर्षाव् राघवभूतये ।
पूरयन्तः समाजग्मुर्भयदाया विशो वश ॥ ३० ॥

सुग्रीवान्तिकमासेदुः ‘सावयिष्याम इयरिम् ।
करिष्यन्त इवाऽकस्माद् भुवनं निर्दशाननम् ॥ ३१ ॥

‘कर्ताऽस्मि कार्यमायातैरेभिरित्यवगम्य सः।
काकुत्स्थपाबपच्छायां शीतस्पर्शमुपागमत् ॥ ३२ ॥


[ Henceforth other Krt terminational forms ]

 28. Then, bent upon accomplishing the task of Rama, the mighty monkey ordered the immediate arrival of all the monkey troops.

 29. He said, "Today itself shall go in (all) haste, we the fulfillers of (our) friend's object to see Rama for the sake of the recovery of Sta."

 30. Then pervading the ten quarters and determined to infuse fear, companies of monkeys assembled together in joy, for the sake of the prosperity of Rama.

 31. They reached the vicinity of Sugriva, (with the intention) 'We shall dissipate the enemy', and as if suddenly bent upon rendering the world bereft of Ravana.

 32. Feeling, I shall accomplish the task with these that have arrived he (Sugriva) reached the shadow of the tree in the form of Rama, cool to the touch.