पृष्ठम्:भट्टिकाव्यम्.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तमः सर्गः

( इतस्तच्छलतद्धर्म-तत्साधुकारिष्वर्थेषु विधीयमानः कृत् )

ततः कर्ता वनाकम्पं वव वर्षाप्रभञ्जनः ।
नभः पूरयितारश्च समुनेमुः पयोधराः ॥ १ ॥

तर्पणं प्रजनिष्णूनां सस्यानाममलं पयः ।
रोचिष्णवः सविस्फूर्जा मुमुचुभिन्नवद् घनाः ॥ २ ॥

निराकरिठणयो भानं दिवं वतणवोऽभितः ।
अलंकरिष्णवो भान्तस्तडित्वन्तश्चरिष्णवः ॥ ३ ॥

तान् विलोक्याऽसहिष्णुः सन् विललापोम्मविष्णुवत् ।
वसन् माल्यवति ग्लास्नू रामो जिष्णुरधृष्णुवत् ॥ ४ ॥


NOW CANTO VII

[ Henceforward the group of Krt forms used in the sense

of habit, characteristic or favourableness ]

 1. Then producing a strong tremour in the woods, the stormy rain-wind blew ; and clouds rose high, pervading the sky.

 2. As though torn asunder, the highly shining clouds accompanied by thunder, let down clear water, good for satiating the speedily growing produce ,

 3.-(the clouds) that were in the habit of subduing the sun. moving about both the sides of the sky, and embellishing and shining.

 4. On seeing them, the habitually triumphant Rama, residing on the Malyavat (mountain), unable to endure (separation), and unable to pick up courage, becoming depressed,lamented like one highly intoxicated.

90