पृष्ठम्:भट्टिकाव्यम्.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{{RunningHeader|left=CANTO VII ]|right=91

भ्रमी कदम्बसंभिन्न पवनः शमिनामपि ।
बलमित्वं कुरुतेऽत्यर्थं मेघशीकरशीतलः ॥ ५ ॥

संज्वारिणेव मनसा ध्वान्तमायसिना मया ।
द्रोहि खद्योतसम्पक नयनामोषि दुःसहम् ॥ ६ ॥

कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम् ।
अभ्याघातिभिरामिधाश्चातकैः परिराटिभिः ॥ ७ ॥

संसर्गं परिबाहीव शीतोऽप्याभाति शीकरः ।
सोढ माक्रीडिनोऽशक्यः शिखिनः परिवादिनः ॥ ८ ॥

एता देवानुरोधियो वेषिण्य इव रागिणम् ।
पीडयन्ति जनं धाराः पतन्त्योऽनपकारिणम् ॥ ९ ॥

कुर्याद् योगिनमप्येष स्फूर्जावान् परिमोहिनम् ।
स्यागिनं सुखदुःखस्य परिक्षेप्यम्भसामृतुः ॥ १० ॥


 5. The whirling wind, mingled with (the fragrance of) kadamba (flowers), and cool with the spray from the clouds causes excessive depression even to the self-controlled.

 6. (This) harmful darkness teeming with glow-worms and robbing the eyes (of visibility), is hard to be borne by the mind by me feeling fatigued, as if feverish.

 7. ‘Prone to spread around and interspersed with cataka (birds) given to producing a drum-beat-like sound and chattering(these) lightning flashes make me a lamenter.

 8. The spray, though cool, appears to be scorching all over (when) it touches (me; insufferable are the playful peacocks given to clamouring.

 9. These falling showers, complying with Fate, torture the harmless lovers, as if full of hatred.

 10. ‘‘Accompanied by thunder and scattering water all around, this season would render even a yogin (who controls