पृष्ठम्:भट्टिकाव्यम्.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VI ]
77
 

अवश्यायकणात्रावश् चरुमुक्ताफलत्विषः ।
कुर्वन्ति चित्तसंस्रावं चलत्पणग्रसम्मृताः ॥ ८१ ॥

अवसायो भविष्यामि दुःखस्याऽस्य कदा न्वहम् ।
न जीवस्याऽवहारो मां करोति सुखिनं यमः ॥ ८२ ॥

ददृऽहं मधुनो लेहैर्दीवरुणैर्यथा गिरिः।
नायः कोऽन्न स येन स्यां बतऽहं विगतज्वरः ॥ ८३ ॥

समाविष्टं ग्रहेणेव ग्राहेणेवात्तमर्णवे। ।
वृन्ट्वा गृहान् स्मरस्येव वनान्तान् मम मानसम् ॥ ८४ ॥

वाताहतचलच्छाखा नर्तका इव शाखिनः ।
दुःसहा हा! परिक्षिप्ताः क्वणद्भिरलिगायक:"॥ ८५ ॥

एकहायनसारङ्गगती रघुकुलोत्तमौ ।
लवको । शत्रुशक्तीनामृष्यमूकमगच्छताम् ॥ ८६ ॥


 81. The flows of dew-drops which have the splendour of big beautiful pearls make the mind melt.

 82. When indeed shall be the terminator of this grief ? Yama, the snatcher of life, does not make me happy.

 83. I am being burnt by the honey-suckers, just as a mountain (is burnt) by violent conflagrations. Which is the expedient here, whereby, alas, I shall be cured of suffering.

 84 . On seeing the forest regions, the abodes of Cupid, as it were , my mind is assaulted as if by a (wicked) planet or as though by a crocodile in the sea.

 85 .j•Alas! The trees whose branches are moving due to the onslaught of winds and which are surrounded by the singers in the form of humming bees are, like dancers, highly unbearable to me.

 86. The shatterers of the enemy's might, the two best of Raghus who had the gait of an one-year old elephant, (thus) went towards Mt. Rsyamuka.