पृष्ठम्:भट्टिकाव्यम्.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तौ वालिप्रणिधी मत्वा सुग्रीवोऽचिन्तयत् कपिः ।
‘बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम् ॥ ८७ ॥

( अथ सोपपदाधिकारः )


स शत्रुलावौ मन्वानो राघवौ मलयं गिरिम् ।
जगाम सपरीवारो व्योममायमिवोत्थितम् ॥ ८८ ॥

शर्मदं मारुत दूतं विषमस्थः कपिद्विपम् ।
शोकापनुदमव्यग्रं प्रायुङ्क्त कपिकुञ्जरः ॥ ८९ ॥

विश्वासप्रववेषोऽसौ पथिप्रज्ञः समाहितः ।
चित्तसंख्यो जिगीषीणामुत्पपात नभस्तलम् ॥ ९० ॥

सुरापैरिव धूर्णद्भिः शाखिभिः पवनाहतैः।
ऋष्यमूकमगाद् भृङ्गः प्रगीतं सामरैरिव ॥ ९१ ॥


 87. Having thought them (to be) the spies of Vali, sugriva pondered, How would I, opposed by (my) brother, (remain) alive ?’’

( Now Forms with Upapadas )

 88. Thinking the two Raghavas (to be ) destroyers from (his) enemy(Sugriva), along with his retinue went to the Malaya mountain that had risen up high as if to measure up the sky.

 89. Fallen into adversity, the mighty monkey employed as a messenger Maruti, who brought well-being, drove away sorrow and was not distracted (by anything);

 90. –-he whose dress inspired confidence, who was well . versed with the paths, balanced (in mind) and the knower of the minds of those desirous of winning a victory.

 91. He (Hanuman ) went to the Rsyamuka mountain characterised by trees (rolling like wine-consumers (when) assaulted by the wind, whereupon the bees sang like Sama-reciters.