पृष्ठम्:भट्टिकाव्यम्.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
76
[ BHATTIKAVYA
 

परिभावीणि ताराणां पश्य मस्थीनि चेतसास ।
उद्भासं नि जलेजानि दुवस्य दयितं जनम् ॥ ७५ ॥

सर्वत्र दयिताधीनं सुव्यक्तं रामणीयकम् ।
येन जातं प्रियापाये कद्रदं हंसकोकिलम् ॥ ७६ ॥

पक्षिभिवितृदैऍन शाखिभिः कुसुमोत्किरैः।
प्रज्ञो यो यस्य वा नास्ति प्रिय: प्रग्लो भवेन्न सः ॥ ७७ ॥

ध्वनीनामुद्धमैरेभिर्मधूनामुद्धयैशृशम्
प्राजि त्रैः पुष्पगन्धानां पतङ्ग्लं पिता वयम् ॥ ७८ ॥

धारयैः कुसुमोर्माणां पारयेबधितुं जनान् ।
शाखिभिर्ह ! हता भूयो हृदयानामुदेजयेः ॥ ७९ ॥

ददंदुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम् ।
लिम्पैरिव तनोर्वार्तश्चेतयः स्याज्ज्वलो न कः ॥ ८० ॥


 75. ‘‘Behold the shining lotuses, subduers of the stars, agitators of the mind, distress to a man who is without his beloved.

 76. Everywhere pleasurableness is very clearly dependent on the beloved, since the fock of swans and cuckoos has been croaking harsh at the departure of their beloveds.

 77. It is (only) he who is ignorant or has no good heart that does not get depressed by the birds that hurt the youth (and) the trees that scatter flowers.

 78 . We are tortured by these bees, producers of hummings, suckers of profuse honey and smellers of the fragrance of flowers

 79. Alas ! we have been hit hard by these trees, bearers of rows of flowers, capable of torturing people and shakers of hearts.

 80 . Which sentient being would not be set fire to by the breezes, givers of grief to such as me, carriers of excellent scents (and) besmearers of the body ?