पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 53 ]

(after ); आत्मवश्यैः =आत्मनः वश्यैः of the Self. (by ) the control led; विधेयात्मा =विधेयः आत्मा यस्य सः subdued, self, whose, he; प्रसादं to peace ; अधिगच्छतेि attains.

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६५॥

 In that Peace the extinction of all pains ariseth for him ; for of him whose heart is peaceful the Reason soon attaineth equilibrium.        (65)

 प्रसादे in ( the state of ) peace; सर्वदुःखानां =सर्वेषां दुःखानां (of ) all, of pains; हानिः destruction ; अस्य of him ; उपजायते arises ; प्रसन्नचेतसः = प्रसन्नं चेतः यस्य तस्य peaceful, mind, whose. his ; हि indeed ; आशु quickly ; बुद्धिः the Reason ; पर्यवतिष्ठते settles down

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शांतिरशांतस्य कुतः सुखम् ॥६६॥

 There is no pure Reason for the non-harmonised, nor for the non-harmonised is there concentration; for him without concentration there is no peace, and for the unpeaceful how can there be happiness?             (66)

 न not: अस्ति is ; बुद्धिः Reason : अयुक्तस्य of the uncontrollel ; न not ; च and ; अयुक्तस्य of the uncontrolled ; भावना meditation; न not; च and ; अभावयतः of the non-meditating; iतः peace ; अशांतस्य of the unpeaceful; कुतः whence ; सुखं happiness