पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 

[ 52 ]

attachment to these ; from attachment ariseth desire ; from desire anger cometh forth ;                  (62)

 ध्यायत (of the) meditating; विषयान् (on) objects (of the Senses) ; पुंसः of the man ; संगः attachment; तेषु in them ; उपजायते is born; संगात् from attachment ; संजायते arises; कामः desire; कामात् from desire ; क्रोधः anger; अभिजायते is produced.

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभृशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३॥

From anger proceeds delusion: from delusion confused memory; from confused memory the destruction of Reason ; from destruction of Reason he perishes.    (63)

 क्रोधात् from auger ; भवति becomes ; संमोहः delusion ; संमोहात् from delusion ; स्मृतिविभ्रमः = स्मृतेः विभ्रमः of memory, confusion; स्मृतिभ्रंशात् = स्मृतेः भ्रंशात् of memory, from confusion; बुद्धिनाशः = बुद्धेः नाशः of Reason, destruction ; बुद्धिनाशात् from destruction of Reason ; प्रणश्यति ( he ) perishes.

रागद्वेषवियुक्तैस्तु विषयानिंद्रियैश्चरन् ।
आत्मवश्याैर्विधयात्मा प्रसादमधिगच्छति ॥ ६४ ॥

 But the disciplined self, moving among sense-objects with senses free from attraction and repulsion mastered by the SELF, goeth to Peace.        (64)

 रागद्वेषवियुक्तैः = रागेण च द्वेषेण च वियुक्तैः with(from ) attraction, and. ( from ) Repulsion, and, ( from ) disjoined ; तु indeed; विषयान् objects (of sense ) ; इंद्रियैः with senses ; चरन् moving