पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 51 ]

यततो ह्यपि कौंतेय पुरुषस्य विपश्चितः ।
इंद्रियाणि प्रमाथीनि हरंति प्रसभं मनः ॥ ६० ॥

 O son of Kunti, the excited senses of even a wise man, though he be striving, impetuously carry away his mind.            (60)

 यततः of the endeavouring ; हि indeed; अपि even ; कौंतेय 0 Kaunteya ; पुरुषस्य of man; विपश्चितः (of he) wise; इंद्रियाणि the senses; प्रमाथीनि (the) uptearing ; हरति carry away ; प्रसभं impetuously; मनः the mind .

तानि सर्वाणि सयम्य युक्त आसीत मत्परः ।
वशे हि यस्येंद्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥।६१॥

 Having restrained them all, he should sit harmonised, I his supreme goal; for whose senses are mastered, of him the understanding is well-poised.      (61)

 तानि them; सर्वाणि all ; संयम्य having restrained; युक्तः joined; आसीत should sit; मत्परः = अहं परः यस्य सः I, supreme goal, whose, he ; वशे in control ; हि indeed ; यस्य of whom; इंद्रियाणि senses; तस्य of him ; प्रज्ञा the intelligence; प्रतिष्ठता (is) established.

ध्यायतो विषयान्पुंसः संगस्तेऽपजायते ।
संगात्संजायते कामः कामात्क्रोधोऽभिजायते ॥६२॥

 Man, musing on the objects of sense, conceiveth an