पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 50 ]

नंदते rejoices; न not; द्वेष्टि hates; तस्य of him ; प्रज्ञा the intel. ligence; प्रतिष्ठित is established.

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इंद्रियाणींद्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥५८॥

 When, again, as a tortoise draws in on all sides its limbs, he withdraws his senses from the objects of sense, then is his understanding well-poised.     (58)

 यदा when ; संहरते draws in; च and; अयं this one; कूर्मः tortoise ; अङ्गानि limbs ; इव like; सर्वशः everywhere; इन्द्रियाणि the senses; इंद्रियार्थेभ्यः = इंद्रियाणाम् अर्थेभ्यः of the senses, from the objects ; तस्य of him ; प्रज्ञा the intelligence; प्रतिष्ठिता is established.

विषया विनिवर्तते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्रा निवर्तते ॥ ५९ ॥

 The objects of sense, but not the relish for them, 1 turn away from an abstemious dweller in the body; and even relish turneth away from him after the Supreme     (59)

 विषयाः he objects of sense; विनिवर्तंते turn away ; निराहारस्य (of the) foodless; देहिनः of the embodied; रसवर्जं = रसं वर्जयित्वा relish, excepting ; रसः relish ; अपि even; अस्य of him ; परं the Supreme; दृष्ट्वा having seen ; निवर्तते turns away.


1 The objects turn away when rejected, but still desire for them remains ; even desire is lost when the Supreme is seen.