पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 49 ]

 प्रजहाति (he) throws away; यदा when ; कामान् desires.सर्वान् all; पार्थ 0 Partha ; मनोगतान् = मनः गतान् to the mind, gone; आत्मनि in the Self ; एव only आत्मना by the Self ; तुष्टः satisfied; स्थितप्रज्ञः steadfast in mind (see 54); तदा then ; उच्यते is called .

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधुर्मुनिरुच्यते ॥ ५६ ॥

 He whose mind is free from anxiety amid pains, in different amid pleasures, loosed from passion, fear and anger, he is called a sage of stable mind.     (56)

 दुःखेषु in pains; अनुद्विग्नमनाः = न उद्विग्नं मनः यस्य सः not agitated, mind, whose, he; सुखेषु in pleasures ; विगतस्पृहः = विगता स्पृहा यस्य सः gone, desire, whose, he ; वीतरागभयक्रोधः = वीतः रागः च भयं च क्रोधः च यस्य सः gone, desire, and, fear, and, anger ' and whose, he ; स्थितधीः steady-minded (see 54); मुनिः sage; उच्यते (he) is called.

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनंदति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७॥

 He who on every side is without attachments, what- ever hap of fair and foul, who neither likes nor dislikes, of such a one the understanding is well-poised.   (57)

 यः he who; सर्वत्र every where; अनभिस्नेहः un-attached ; तत् that ; तत् that (whatever); प्राप्य having obtained; शुभाशुभम् = शुभं च अशुभं च pleasant, and, unpleasant, and; न not; अभि-