पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 48 ]

ed; ते thy ; यदा when ; स्थास्यति shall stand; निश्चला immor able; समाधौ in Samadhi; अचला unmoved; बुद्धिः Pure Reason; तदा then ; योगं to yoga ; अवाप्स्यसि (thou) shalt attain.

अर्जुन उवाच ।

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्॥५३॥

Arjuna said:

 What is the mark of him who is stable of mind. steadfast in contemplation, O Keshava ? how doth the stable-minded talk, how doth he sit, how walk?    (54)

 स्थितप्रज्ञस्य= स्थित प्रज्ञा यस्य तस्य steady, intelligence, whose, his ; का what; भाषा definition; समाधिस्थस्य=of the Samadhi seated; केशव 0 Keshava ; स्थितधीः = स्थिता धीः यस्य सः fixed, mind, whose, he ; किं what; प्रभाषेत may (he) speak; कि what (how); आसीत may (he) sit; व्रजेत may (he) walk; किं what (how).

श्री भगवानुवाच ।

प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५५॥

The Blessed Lord said :

 When a man abandoneth, O Partha, all the desires of the heart, and is satisfied in the SELF by the SELF, then is he called stable in mind.        (55)