पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[47]

 The Sages, united to the Pure Reason, renounce the fruit which action yieldeth, and, liberated from the bonds of birth, they go to the blissful seat.     (51)

 कर्मजं action-born ; बुद्धियुक्ताः united to Buddhi (see 50); हि indeed; फलं the fruit; त्यक्त्वा having abandoned ; मनीषिणः the wise; जन्मबंधविनिर्मुक्ताः =जन्मनः बंधात् विनिर्मुक्ताः of birth, from the bondage, freed; पदं the abode ; गच्छंति go; अनामयं painless.

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गतासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥५२॥

 When thy mind shall escape from this tangle of delusion, then thou shalt rise to indifference as to what has been heard and shall be heard.     (52)

 यदा when ; ते thy; मोहकलिलं = मोहस्य कलिले of delusion, the confusion ; बुद्धिः mind ; व्यतितरिष्यति will cross; तदा then गंतासि (thon) shalt go ; निर्वेदं to indifference; श्रोतव्यस्य of (what) should be heard; श्रुतस्य of (what) has been heard ; च and.

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥

 When thy mind, bewildered by the Shruti, shall stand immovable, fixed in contemplation, then shalt thou attain unto yoga.        (53)

 श्रुतिविप्रतिपन्ना = श्रुतिभिः विप्रतिपन्ना by scripture-texts, distract-