पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 46 ]

success, and ; समः the same; भूत्वा having become; समत्वं equality; योग: yoga; उच्यते is called.

दूरेण ह्यवरं कर्म बुद्वियोगाद्धनंजय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥

 Far lower than the Yoga of Discrimination is action, O Dhanañjay... Take thou refuge in the Pure Reason ; pitiable are they who work for fruit.        (49)

 दूरेण by far; हि indeed ; अवरं inferior; कर्म action; बुद्धि- योगाद् = बुद्धेः योगात् of discrimination, than the yoga ; धनंजय 0 Dhananjaya ; बुद्धौ in (the) Pure Reason; शरणं refuge; अन्विच्छ, seek; कृपणाः pitiable; फलहेतवः = फलं हेतुः येषां ते fruit, motive, whose, they.

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥५०॥

 United to the Pure Reason, one abandoneth here both good and d evil deeds, therefore cleave thou to yoga; yoga is skill in action.        (50)

 बुद्धियुक्तः= बुद्ध्या युक्तः with knowledge, endowed; जहाति (he) throws away; इह here ; उभे both; सुकृतदुष्कृते - सुकृतं च दुष्कृतं च good deed, and, evil deed, and; तस्मात् therefore; योगाय for (to) yoga ; युज्यस्व be united, (prepare); योग: yoga ; कर्मसु in actions ; कौशलम् skill.

कर्मज बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्मबंधविनिर्मुक्ताः पदं गच्छंत्यनामयम् ॥ ५१॥