पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 45 ]

 यावान् as much; भर्यः use ; उदपाने in a small pool; सर्वतः everywhere ; संप्लुतेदके =संप्लुते उदके (in the state of a place being) flooded, (in, i.., with) water; तावान् so much; सर्वेषु (in) all; वेदेषु in the Vedas ; ब्राह्मणस्य of the Brahmana ; विजानतः (of) learned.

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि ॥४७॥

 Thy business is with the action only, never with its fruits ; so let not the fruit of action be thy , nor be thou to inaction attached.           (47)

 कर्मणि in the action; एव only ; अधिकारः right ; ते thee; मा not; फलेषु in the fruits ; कदाचन at any time ; मा not; कर्मफलहेतुः =कर्मणः फलं हेतुः यस्य सः of action, fruit, motive, whose, he; भूः be ; मा not ; ते thy ; संगः attachment; अस्तु let (there) be; अकर्मणि in inaction.

योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनंजय ।
सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते॥४८॥

 Perform action, O Dhananjaya, dwelling in union with the divine renouncing attachments, and balanced evenly in success and failure: equilibrium is called yoga.                    (48)

 योगस्थः yoga-seated; कुरु, perform; कर्माणि actions ; संगं attachment; यक्त्वा having abandoned; धनंजय 0 Dhanaijaya ; सिद्धसिद्ध्योः = सिद्धौ च असिद्धौ च in success, and, in non-