पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 54 ]

इंद्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवांभसि ॥ ६७॥

 Such of the roving senses as the mind yieldeth to, that hurries away the understanding, just as the gale hurries away a ship upon the waters    (67)

 इंद्रियाणां of the senses ; हि indeed ; चरताम् moving; यत् which ; मनः the mind ; अनुविधीयते is conformed to; तत् that ; अस्य of him ; हरति carries away ; प्रज्ञां the intelligence; वायुः the wind ; नावं the ship ; इव like ; अंभसि in the water.

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।
इंद्रियाणींद्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥

 Therefore, O mighty-armed, whose senses are all completely restrained from the objects of sense, of him the understanding is well-poised.      (68)

 तस्मान् therefore : यस्य of whom ; महाबाहो 0 mighty-armed (see 26); निगृहीतानि restrained ; सर्वशः every where ; इंद्रि याणि the senses ; इंद्रियार्थेभ्यः ( see 58) from the objects of the senses; तस्य of him ; प्रज्ञा the intelligence ; प्रतिष्ठिता ( is ) established.

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्या जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६९॥

 That which is the night of all beings, for the dis-