पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 33 ]

 He is not born, nor doth he die: nor having been , ceaseth he any more to be ; unborn, perpetual, eternal and ancient, he is not slain when the body is slaughtered.   (20)

 न not ; जायते is born ; म्रियते dies ; वा or ; कदाचित् at any time ; न not ; अयं this ; भूत्वा having been ; भविता will be ; वा or; न not ; भूयः (any) more ; अजः unborn ; नित्यः perpetual; शाश्वत : eternal ; अयं this ; पुराण : ancient ; न not; हन्यते is killed; हन्यमाने (in) being killed ; शरीरे in body.

वेदाऽविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हंति कम् ॥२१॥

 Who knoveth him indestructible, perpetual, unborn, undiminishing, how can that man slay, O Partha, or cause to be slain ?           (21)

 वेद knows ; अविनाशिनं indestructible ; नित्यं perpetual ; यः who ; एनं this ; अजं unborn ; अव्ययम् undiminishing ; कथं how ; सः he (that) ; पुरुषः man; पार्थ O Partha ; कं whom ; घातयति causes to be slain ; हंति kills; कम् whom.

वासांसि जीर्णानि यथा विहाय
नवानि गृह्वाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा
न्यन्यानि संयाति नवानि देही ॥ २२ ॥

 As a man, 'casting off worn-out garments, taketh new