पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 34 ]

ones, so the dweller in the body, casting off worn-out bodies, entereth into others that are new.                  (22)

 वासांसि garments ; जीर्णानि worn-ont; यथा asविहाय having cask away ; नवानि new ; गृह्वाति takes ; नरः a man ; अपराणि others; तया so; शरीराणि bodies; विहाय having cast away; जीर्णानि worn-out ; अन्यानि to others ; संयाति goes; नवानि (to) new ; देही the embodied (one).

नैनं छिंदंति शस्त्राणि नैनं दहति पावकः। न चैनं क्लेदयंत्यापो न शोषयति मारुतः ॥२३॥

 Weapons cleave him not, nor fire burneth him, nor waters wet him, nor wind drieth him away.                  (23)

 न not; एनं this; छिंदंति cleave ; शस्त्राणि weapons ; न not ; एनं this ; दहति burns ; पावकः fire ; न not; च and ; एन this; क्लेयंति wet ; आपः waters ; न not ; शोषयति dries ; मारुतः wind.

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥२४॥

 Uncleavable he, incombustible he, and indeed neither to be wetted nor dried away: perpetual. all-pervasive, stable, immovable, ancient,        (24)

 अच्छेद्यः uncleavable ; अयं this ; अदाह्यः incombustible ; अयं this ; अक्लेद्यः unwettable; अशोष्यः undryable; एव also ; " and ; नित्यः perpetual ; सर्वगतः = सर्वस्मिन् गतः into all, gone ; स्थाणुः stable ; अचलः immovable; अयं this ; सनातनः ancient.