पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 32 ]

 अनाशिनोऽप्रमेयस्य तस्माद्युद्यस्व भारत ॥१८॥

These bodies of the embodied One, who is eternal, indestructible and boundless, are known as finite. Therefore fight, O Bharata.     (18)

 अंतवंतः having end ; इमे these ; देहाः_bodies ; नित्यस्य of the everlasting ; उक्ताः (are) said ; शरीरिणः of the embodied ; अनाशिनः of the indestrunctible ; अप्रमेयस्य of the immeasurable; तस्मात् therefore; युद्यस्व fight (thou) ;. भारत O Bharata,

य एनं वेत्ति हंतारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हंति न हन्यते ॥१९॥

 He who regardeth this as a slayer, and he who thinketh he is slain, both of them are ignorant. He slayeth not, nor is he slain.     (19)

 यः he who ; एनं this ; वेत्ति knows ; हंतारं slayer ; यः he who ; च and ; एनं this ; मन्यते thinks ; हतम् slain ; उभौ the two ; तौ those; न not; विजानीतः (two) know ; न not ; अयं this ; हंति kills ; न not ; हन्यते is killed.

न जायते म्रियते वा कदाचि-
न्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणों
न हन्यते हन्यमाने शरीरे ॥२०॥