पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 27 ]

am thy disciple, suppliant to Thee ; teach me         (7)

 कार्पण्यदोषोपहतस्वभावः = कार्पण्यस्य दोषेण उपहतः स्वभावः यस्य सः of commiseration, by the fault, attacked, nature, whose, he ; पृच्छामि (I) ask ; त्वां thee ; धर्मसंमूढचेताः = धर्में संमूढं चेतः यस्य सः in (as to) duty, confused, whose, he; यत् which ; श्रेयः better ; स्यात् may be ; निश्चितं decisively ; ब्रूहि speak ; तत् that ; मे of (to) me ; शिष्यः disciple ; ते of thee; अहं I ; शाधि teach ; माम् me ; त्वां to thee ; प्रपन्नम् , suppliant.

नहि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिंद्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥ ८ ॥

 For I see not that it would drive away this anguish that withers up my senses, if I should attain unrivalled monarchy on earth, or even the sovereignty of the Shining Ones.                    (8)

 नहि not; प्रपश्यामि (I) see ; मम my; अपनुद्यात् may drive away; यत् that; शोकम् grief; उच्छोषणम् drier-up ; इंद्रियाणाम् of my senses ; अवाप्य having obtained ; भूमौ in the earth ; असपत्रमू unrivalled ; राज्यं kingdom ; सुराणाम् of the Suras ; अपि even ; च and ; आधिपत्यम् lordship.

सञ्जय उवाच ।

 एवमुक्त्वा हृषीकेशं गुडाकेशः परंतप ।