पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 26 ]

न चैतद्विदः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामः
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥

 Nor know I which for us be the better, that we- conquer them or they conquer us—these, whom having slain we should not care to live, even these arrayed against us, the sons of Dhritarashtra.             (6)

 न not ; च and ; एतत् this ; विद्मः (we) know ; कतरत् . which ; नः for us ; गरीयः more important; यत् that ; वा or ; जयेन (we) should conquer; यदि if ; वा or ; नः us ; जयेयुः (they) should conquer; यान् whom ; एव even ; हत्वा having slain ; न not ; जिजीविषामः (we) wish to live ; ते those ; अवस्थितः (are) standing ; प्रमुखे in face ; धार्तराष्ट्राः sons of Dhritarashtra.

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥

 My heart is weighed down with the vice of faintness ; my mind is confused as to duty. I ask thee which may be the better-that tell me decisively. I