पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 28 ]

न योत्स्य इति गोविंदमुक्त्वातूष्णीं बभूव ह॥९॥

Sanjaya said :

 Gudakesha, conqueror of his foes, having thus addressed Hrishikesha, and said to Govinda, ‘‘ I will not fight!” became silent.          (9)

 एवं thus; उक्त्वा having spoken; हृषीकेशं to Hrishikesha ; गुडाकेश : Gudakesha; परंतपः destroyer of foes ; न not ; योत्स्ये (I) will fight; इति thus; गोविंदम् to Govinda ; उक्त्वा having said ; तूष्णीं silent; बभूव became; ह (particle).

तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदतमिदं वचः ॥ १० ॥

 Then Hrishikesha, smiling, as it were O Bharata, spake these words, in the midst of the two armies, to him, despondent.           (10)

 तम् to him ; उवाच said ; हृषीकेशः Hishikesha ; प्रहसन् smiling ; इव as it were ; भरत 0 Bharata ; सेनयोः of the (two) armies; उभयोः (of) both; मध्ये in the middle ; विषीदंम् despondent; इदं this ; वचः word.

श्रीभगवानुवाच ।

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचंति पंडिताः ॥११॥