पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 23 ]

SECOND DISCOURSE.

संजय उवाच ।
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
विषीदंतमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥

Sanjaya said :

 To him thus with pity overcome, with smarting brimming eyes, despondent, Madhusudana spake these words :           (1)

 तं to him ; तथा thus ; कृपया with pity ; आविष्टम् penetra ted ; अश्रुपूर्णाकुलेक्षणम् = अश्रुभिः पूर्णंे च आकुले च ईक्षणे यस्य तंः with tears, filled, and, restless (smarting), and, (two) eyes, whose, him ; विषीदंतं (to the) despondent ; इदं this ; वाक्यम् speech ; उवाच spake ; मधुसूदनः Madhusudana.

श्रीभगवानुवाच ।
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ ॥

The Blessed Lord said :

 Whence hath this dejection befallen thee in this perious strait, ignoble, heaven-closing, infamous, O Arjuna ?            (2)

 कुतः whence ; त्वा thee ; कश्मलम् dejection ; इदं this; विषमे in difficulty ; समुपस्थितम् happened ; अनार्यजुष्टम् = अना